Featured Post

advertisement

Shemushi Sanskrit Class 9 Solutions Chapter 12 वाडमनःप्राणस्वरूपम् vadamanahpranasvarupam

 

Shemushi Sanskrit Class 9 Solutions Chapter 12 वाडमनःप्राणस्वरूपम्

Class 9 Sanskrit Shemushi Chapter 12 वाडमनःप्राणस्वरूपम् Textbook Questions and Answers


प्रश्न: 1. एक शब्द में उत्तर लिखिए


(क) अन्न का कौन सा भाग मन है?

(ख) मथने पर दही का सबसे अच्छा भाग क्या होता है?

(ग) मन कैसा होता है?

(घ) तेजस्वी क्या होती है?

(ङ) इस पाठ में आरुणि किसे उपदेश देता है?

(च) "वत्स! चिरंजीव" कौन कहता है?

(छ) यह पाठ किस उपनिषद् से लिया गया है?


उत्तर:

(क) सबसे छोटा/सूक्ष्म

(ख) घी

(ग) अन्नमय

(घ) वाणी/वाक्

(ङ) श्वेतकेतु/अपने पुत्र को

(च) आरुणि

(छ) छांदोग्य


प्रश्न: 2. निम्नलिखित प्रश्नों के उत्तर संस्कृत भाषा में लिखिए


(क) श्वेतकेतु सबसे पहले आरुणि से किसके स्वरूप के बारे में पूछता है?

(ख) आरुणि प्राण का स्वरूप कैसे बताता है?

(ग) मनुष्यों की बुद्धियाँ कैसी होती हैं?

(घ) घी क्या होता है?

(ङ) आरुणि के मतानुसार मन कैसा होता है?


उत्तर:

(क) श्वेतकेतु सबसे पहले आरुणि से मन के स्वरूप के बारे में पूछता है।

(ख) आरुणि प्राण के स्वरूप को इस प्रकार बताता है कि पीने योग्य जल का सबसे सूक्ष्म भाग ही प्राण है।

(ग) जैसा अन्न आदि मनुष्य ग्रहण करते हैं, वैसी ही उनकी बुद्धियाँ होती हैं।

(घ) मथे हुए दही का जो सबसे सूक्ष्म भाग ऊपर उठता है, वही घी होता है।

(ङ) आरुणि के मतानुसार खाए गए अन्न का जो सबसे सूक्ष्म भाग है, वही मन होता है।



अभ्यासस्य प्रश्नोत्तराणि

प्रश्न: 1. एकपदेन उत्तरं लिखित

() अन्नस्य कीदृशः भागः मनः?
(
) मथ्यमानस्य दनः अणिष्ठः भागः किं भवति?
(
) मनः कीदृशं भवति?
(
) तेजोमयी का भवति?
(
) पाठेऽस्मिन् आरुणिः कम् उपदिशति?
(
) “वत्स! चिरञ्जीवइति कः वदति?
(
) अयं पाठः कस्मात् उपनिषदः संगृहीतः?
उत्तर:
(
) अणिष्ठः/ लघुतमः
(
) सर्पि:/घृतम्
(
) अन्नमयम्
(
) वाक्/वाणी
(
) श्वेतकेतुम्/स्वपुत्रम्
(
) आरुणिः
(
) छान्दोग्यात्

प्रश्न: 2.
अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत
(
) श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति?
(
) आरुणिः प्राणस्वरूपं कथं निरूपयति?
(
) मानवानां चेतांसि कीदृशानि भवन्ति?
(
) सर्पिः किं भवति?
(
) आरुणेः मतानुसारं मनः कीदृशं भवति?


उत्तर:
(
) श्वेतकेतुः सर्वप्रथमम् आरुणिं मनसः स्वरूपस्य विषये पृच्छति।
(
) आरुणिः प्राणस्वरूपं इत्थम् निरूपयति यत पीतानाम् अपां यः अणिष्ठः सः प्राणः भवति।

() यादृशम् अन्नादिकं मानवाः गृह्णन्ति तादृशानि एव मानवानाम् चेतांसि भवन्ति।

() मथ्यमानस्य दनः यो अणिमा ऊर्ध्वं समुदीषति तत् सर्पिः भवति।
(
) आरुणेः मतानुसारं अशितस्य अन्नस्य यः अणिष्ठः तत् एव मनः भवति

प्रश्न: 3.
(
) ‘स्तम्भस्य पदानिस्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत

मनःअन्नमयम्
प्राणःतेजोमयी
वाक्आपोमयः
उत्तर:

मनःअन्नमयम्
प्राणःआपोमयः
वाक्तेजोमयी

() अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत
पदानिविलोम पदानि
(
) गरिष्ठः — …………..
(
) अधः — …………..
(
) एकवारम् — …………..
(
) अनवधीतम् — …………..
(
) किञ्चित् — …………..
उत्तर:
पदानि —  विलोम पदानि
(
) गरिष्ठःअणिष्ठः
(
) अधःऊर्ध्वम्
(
) एकवारम्भूयो
(
) अनवधीतम्अवधीतम्
(
) किञ्चित्सर्वं

प्रश्न: 4.
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषुतुमुन्प्रत्ययं योजयित्वा पदनिर्माणं कुरुत
यथा-प्रच्छ् + तुमुन्प्रष्टुम्
उत्तर:
(
) श्रु + तुमुन्श्रोतुम्
(
) वन्द् + तुमुन्
(
) पठ् + तुमुन् पठितुम्
(
) कृ + तुमुन्
(
) वि + ज्ञा + तुमुन् विज्ञातुम्
(
) वि + + ख्या + तुमुन्

प्रश्न: 5.
निर्देशानुसारं रिक्तस्थानानि पूरयत
(
) अहं किञ्चित् प्रष्टुम् ………… (इच्छ्लट्लकारे)
(
) मनः अन्नमयं ………… (भूलट्लकारे)
(
) सावधानं …….. (श्रुलोट्लकारे)
(
) तेजस्वि नौ अधीतम् …….. (अस्लोट्लकारे)
(
) श्वेतकेतुः आरुणेः शिष्यः …….. (अस्लङ्लकारे)
उत्तर:
(
) अहं किञ्चित् प्रष्टुम् इच्छामि।
(
) मनः अन्नमयं भवति।
(
) सावधानं शृणु।
(
) तेजस्वि नौ अधीतम् अस्तु।
(
) श्वेतकेतुः आरुणेः शिष्यः आसीत्।

() उदाहरणमनुसृत्य वाक्यानि रचयत
यथा-अहं स्वदेशं सेवितुम् इच्छामि।
(
) ………….. उपदिशामि।
(
) …………………… प्रणमामि।
(
) ………………. आज्ञापयामि।
(
) ………. पृच्छामि।
(
) ………. अवगच्छामि।
उत्तर:
(
) अहम् गीतायाः सन्देशम् उपदिशामि।
(
) अहम् प्रातः पितरम् प्रणमामि।
(
) अहम् स्वपुत्रम् गन्तुम् आज्ञापयामि।
(
) अहम् गुरुम् प्रश्नम् पृच्छामि।
(
) अहम् अधुना सम्यक् अवगच्छामि।

प्रश्न 6.
(
) सन्धि कुरुत
(
) अशितस्य + अन्नस्य = ………
(
) इति + अपि + अवधार्यम् = ………
(
) का + इयम् = ………
(
) नौ + अधीतम् = ………
(
) भवति + इति = ………
उत्तर:
(
) अशितस्य + अन्नस्यअशितस्यान्नस्य
(
) इति + अपि + अवधार्यम् = इत्यप्यवधार्यम्
(
) का + इयम्केयम्
(
) नौ + अधीतम्नावधीतम्
(
) भवति + इति = भवतीति

() स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(
) मथ्यमानस्य दधनः अणिमा ऊर्ध्वं समुदीषति।
(
) भवता घृतोत्पत्तिरहस्यं व्याख्यातम्।
(
) आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।
(
) श्वेतकेतुः वाग्विषये पृच्छति।
उत्तर:
(
) कीदृशस्य दनः अणिमा ऊर्ध्वं समुदीषति?
(
) केन घृतोत्पत्तिरहस्यं व्याख्यातम्?
(
) आरुणिम् उपगम्य कः अभिवादयति?
(
) श्वेतकेतुः किम् पृच्छति?

प्रश्नः 7.
पाठस्य सारांशं पञ्चवाक्यैः लिखत
उत्तर:
पाठस्य सारांशः
(i)
महर्षेः आरुणेः पुत्रः श्वेतकेतुः आसीत्।
(ii)
श्वेतकेतुः स्वपितरम् वाक्मनप्राणादीनाम् विषये अपृच्छत्।
(iii)
आरुणिः अवदत् यत् अशितस्य तेजसा यः अणिष्ठः सा वाक् भवति।
(iv)
अशितस्य अन्नस्य यः लघुत्तमः तत् मनः भवति।
(v)
पीयमानानाम् अपां यः अणिमा ऊर्ध्वः समुदीषति सः एव प्राणः भवति।

 

Comments

Advertisement

Popular posts from this blog

ADVERTISEMENT